B 154-7 Śivārcanacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/7
Title: Śivārcanacandrikā
Dimensions: 43 x 13 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1535
Remarks:


Reel No. B 154-7 Inventory No. 66688

Title Śivārcanacandrikā

Author Śrīnivāsa Bhaṭṭa

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 149b, no. 5553

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 43.0 x 13.0 cm

Folios 15

Lines per Folio 12

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1535

Manuscript Features

Text is incomplete, available folios are  2r–10v

Left-hand margin on the exposures are damaged but the text is intact.

Excerpts

Beginning

-gaṃ patitvarya naraṃ sa tat

prāptyābhiṣekam akhilāgama[m a]py adhītya ||

tasyās(!) samadhigamya purāṃ(!) sa kāśīṃ

tatrākarod vasatim ātmavidāṃ variṣṭhaḥ ||

ta⟪‥ ‥ ‥ ‥⟫tra sthitaḥ saklatantrarahasyavettā

cchrī(!)ṣyaiḥ śivārcanaparaḥ śritaśaivadīkṣaiḥ |

abhyarcito vitanute sakalāgamārtha-

⟨sāṃsa⟩[sā]rodayāṃ bhivi śivārcanacaṃdrikāṃ saḥ |

tatra dīśā(!)vidhiṃ vaktuṃ ādau śrīgurūlakṣaṇaṃ ||

sacchiṣyalakṣaṇaṃ paścād asacchiṣyasyalakṣaṇaṃ || (fol. 2r1–3)

End

hastadvaya sa caturaṃgula hastadvaya dvihastavistārayuta saśākhaṃ dvāracatuṣṭayopetaṃ maṃḍapaṃ viracya(!) maṃḍapasya pūrvadvārād bahir hastamātraṃ parityajyāśvatthavṛkṣeṇāntam madhyamakaviṣṭeṣu saptaṣaṭpaṃñcahastocchritaṃ daśāṃgulavistṛtaṃ paṃcāṃgulasthūlaṃ viṣamacaturas⟨t⟩raṃ pramāṇātirikta vitastunnataśikhaṃ dvārasyobhayapārśvayor uttamamadhyamakaniṣṭ[h]eṣu sārddhahstadva- (fol. 16v11–12)

«Sub-colophon:»

|| iti śrīsuṃdarācāryacaraāraviṃdadvaṃdvāṃtevāsinā śrīnivāsabhaṭṭena viracitāyāṃ śivārcanacaṃdrikāyāṃ prathamaḥ prakāśaḥ || || || (fol. 10v12, 11r1)

Microfilm Details

Reel No. B 154/7

Date of Filming 05-11-1971

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-08-2008

Bibliography